A 40-5 Kulānanda
Manuscript culture infobox
Filmed in: A 40/5
Title: Kulānanda
Dimensions: 29.5 x 4.5 cm x 4 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/135
Remarks:
Reel No. A 40-5
Inventory No. 36513
Title Kulānanda
Subject Śaktitantra
Language Sanskrit
Text Features
Manuscript Details
Script Newari
Material palm-leaf
State complete, damaged at left margin
Size 29.5 x 4.5 cm
Binding Hole 1, centre-left
Folios 4
Lines per Folio 5
Foliation figures in the left margin of the verso
Place of Deposit NAK
Accession No. 1-135
Manuscript Features
Excerpts
Beginning
❖ oṃ namo bhairavāya ||
kailāsaśikhravāsinaṃ devadevajagadguruṃ
[[pari]]pṛ〇cchaty umā devī ekāntaṃ jñānam uttamaṃ |
bhedanām(!) uttama⟪ā⟫ṃ bhedaṃ yathādehavyavasthitaṃ |
kathayasva purābhedaṃ kulānandeṣu cottamaṃ |
sthānāntaraviśeṣeṇa vijñānaṃ kathayasva me |
sadyapratyayakārakaṃ | ya〇thādehavyavasthitaṃ |
pāsastobhaś ca vedhanaś ca | dhūnanaṃ kampanaṃ tathā |
saptāveśaṃ samaveśaṃ divyabhāvā prava(rtanaṃ) |
dūrād vedhakraṃmaṃ(!) caiva | mahāvāptis tathaiva ca |
khecaraṃ veśamarasaṃ caiva〇 balipalitanāsanaṃ |
sarvaitās tu sureśvara | kathayasva mama prabho ||
bhairava uvāca ||
śṛṇu devi pravakṣyāmi purabhedaṃ samuttamaṃ |
etat kaulikaṃ jñānaṃ kulānande cāṣṭottame || (fol. 1v1–4)
End
abhāvaṃ bhāvayed devi sarvabhāvavi〇varjitaṃ |
cittaṃ tatra sthiraṃ kṛtvā khamadhye viniyojayet |
bhāvayet samarasaṃ devi prabhubhṛtyaṃ (viśeṣataḥ |)
///dūrā śravaṇavijñānaṃ vedhastobham agrataḥ〇
āveśadarśanaṃ dūrāt kaṃpasthobhaṃ tathaiva ca |
parakāyapraveśanasaṃpravarttate yoginaḥ |
tadabhyāsena suvrate /// (fol. 4v1–2)
Colophon
/// (pādā)vatāritaṃ kulānandaṃ samāptam iti || ○ || (fol. 4v3)
Microfilm Details
Reel No. A 40/5
Date of Filming 25-09-70
Exposures 6
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 10-08-2004