A 40-5 Kulānanda

Template:NR

Manuscript culture infobox

Filmed in: A 40/5
Title: Kulānanda
Dimensions: 29.5 x 4.5 cm x 4 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/135
Remarks:


Reel No. A 40-5

Inventory No. 36513

Title Kulānanda

Subject Śaktitantra

Language Sanskrit

Text Features

Manuscript Details

Script Newari

Material palm-leaf

State complete, damaged at left margin

Size 29.5 x 4.5 cm

Binding Hole 1, centre-left

Folios 4

Lines per Folio 5

Foliation figures in the left margin of the verso

Place of Deposit NAK

Accession No. 1-135

Manuscript Features

Excerpts

Beginning

❖ oṃ namo bhairavāya ||

kailāsaśikhravāsinaṃ devadevajagadguruṃ

[[pari]]pṛ〇cchaty umā devī ekāntaṃ jñānam uttamaṃ |

bhedanām(!) uttama⟪ā⟫ṃ bhedaṃ yathādehavyavasthitaṃ |

kathayasva purābhedaṃ kulānandeṣu cottamaṃ |

sthānāntaraviśeṣeṇa vijñānaṃ kathayasva me |

sadyapratyayakārakaṃ | ya〇thādehavyavasthitaṃ |

pāsastobhaś ca vedhanaś ca | dhūnanaṃ kampanaṃ tathā |

saptāveśaṃ samaveśaṃ divyabhāvā prava(rtanaṃ) |

dūrād vedhakraṃmaṃ(!) caiva | mahāvāptis tathaiva ca |

khecaraṃ veśamarasaṃ caiva〇 balipalitanāsanaṃ |

sarvaitās tu sureśvara | kathayasva mama prabho ||

bhairava uvāca ||

śṛṇu devi pravakṣyāmi purabhedaṃ samuttamaṃ |

etat kaulikaṃ jñānaṃ kulānande cāṣṭottame || (fol. 1v1–4)

End

abhāvaṃ bhāvayed devi sarvabhāvavi〇varjitaṃ |

cittaṃ tatra sthiraṃ kṛtvā khamadhye viniyojayet |

bhāvayet samarasaṃ devi prabhubhṛtyaṃ (viśeṣataḥ |)

///dūrā śravaṇavijñānaṃ vedhastobham agrataḥ〇

āveśadarśanaṃ dūrāt kaṃpasthobhaṃ tathaiva ca |

parakāyapraveśanasaṃpravarttate yoginaḥ |

tadabhyāsena suvrate /// (fol. 4v1–2)

Colophon

/// (pādā)vatāritaṃ kulānandaṃ samāptam iti || ○ || (fol. 4v3)

Microfilm Details

Reel No. A 40/5

Date of Filming 25-09-70

Exposures 6

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 10-08-2004